B 540-1 Kubjikāmata
Manuscript culture infobox
Filmed in: B 540/1
Title: Kubjikāmata
Dimensions: 22 x 18 cm x 89 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Newari
Subjects: Tantra
Date:
Acc No.: NAK 5/991
Remarks:
Reel No. B 540/1
Inventory No. 36006
Title Pratyaṅgirāsiddhimantrastavoddhāra
Remarks ascribed to Kubjikāmata Mahātantra
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.0 x 18.0 cm
Binding Hole
Folios 6
Lines per Folio 7–9
Foliation none
Place of Deposit NAK
Accession No. 5/991
Manuscript Features
The manuscript is followed by Mahāvidyāstotra and a Newari manuscript.
On exposure 6t there is a śrīyantra
Excerpts
Beginning
śrīvighnahartre namaḥ || ||
asya śrīpratyaṃgirāstotrasya mahādeva ṛṣir anuṣṭubdchaṃdaḥ śrīpratyaṃgirā devatā hūṃ bījaṃ svāhā śaktir mamābhīṣṭasidhyarthe jape viniyogaḥ || ||
kubjikovāca ||
mandarasthaṃ suhāsīnaṃ bhagavantaṃ maheśvaram |
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||
devy uvāca ||
dhāraṇī paramā vidyā pratyaṅgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||
rājñāṃ māṇḍalikānāṃ ca dīnānāñ ca maheśvara ||
viduṣāṃ ca dvijātīnāṃ viśeṣārd dharmavardhinī || 3 ||
mahābhayeṣu dhoreṣu vidyudagnibhayeṣu ca ||
vyāghradaṃṣṭhikarīghāte nadīnadasamudbhavo || 4 || (exp. 2t1–7)
End
ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet ||
so pi duṣṭāṃtako devi hanyāc chatrūn asaṃśayaḥ || 27 ||
sarvatorakṣayed vidyā mahābhayavipattiṣu ||
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit || 28 || (exp. 6b4–6)
Colophon
iti śrīkubjikāmate caṃḍograśūlapāṇivadananirgatamahātaṃtre pratyaṅgirāsiddhimaṃtras tavoddhāraḥ samāptaḥ (exp. 6b7)
Microfilm Details
Reel No. B 540/1
Date of Filming 07-11-1973
Exposures 61
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 24-01-2011