B 540-1 Kubjikāmata

Manuscript culture infobox

Filmed in: B 540/1
Title: Kubjikāmata
Dimensions: 22 x 18 cm x 89 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Newari
Subjects: Tantra
Date:
Acc No.: NAK 5/991
Remarks:

Reel No. B 540/1

Inventory No. 36006

Title Pratyaṅgirāsiddhimantrastavoddhāra

Remarks ascribed to Kubjikāmata Mahātantra

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.0 x 18.0 cm

Binding Hole

Folios 6

Lines per Folio 7–9

Foliation none

Place of Deposit NAK

Accession No. 5/991

Manuscript Features

The manuscript is followed by Mahāvidyāstotra and a Newari manuscript.

On exposure 6t there is a śrīyantra

Excerpts

Beginning

śrīvighnahartre namaḥ ||    ||

asya śrīpratyaṃgirāstotrasya mahādeva ṛṣir anuṣṭubdchaṃdaḥ śrīpratyaṃgirā devatā hūṃ bījaṃ svāhā śaktir mamābhīṣṭasidhyarthe jape viniyogaḥ ||    ||

kubjikovāca ||

mandarasthaṃ suhāsīnaṃ bhagavantaṃ maheśvaram |
samupāgamya caraṇau pārvatī paripṛ[c]chati || 1 ||

devy uvāca ||

dhāraṇī paramā vidyā pratyaṅgirā mahottamā ||
naranārīhitārthāya bālānāṃ rakṣaṇāya ca || 2 ||

rājñāṃ māṇḍalikānāṃ ca dīnānāñ ca maheśvara ||
viduṣāṃ ca dvijātīnāṃ viśeṣārd dharmavardhinī || 3 ||

mahābhayeṣu dhoreṣu vidyudagnibhayeṣu ca ||
vyāghradaṃṣṭhikarīghāte nadīnadasamudbhavo || 4 || (exp. 2t1–7)

End

ya imāṃ dhārayed vidyāṃ trisaṃdhyaṃ vāpi yaḥ paṭhet ||
so pi duṣṭāṃtako devi hanyāc chatrūn asaṃśayaḥ || 27 ||

sarvatorakṣayed vidyā mahābhayavipattiṣu ||
mahābhayeṣu ghoreṣu na bhayaṃ vidyate kvacit || 28 || (exp. 6b4–6)

Colophon

iti śrīkubjikāmate caṃḍograśūlapāṇivadananirgatamahātaṃtre pratyaṅgirāsiddhimaṃtras tavoddhāraḥ samāptaḥ (exp. 6b7)

Microfilm Details

Reel No. B 540/1

Date of Filming 07-11-1973

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 24-01-2011